Declension table of ?asṛgdoha

Deva

MasculineSingularDualPlural
Nominativeasṛgdohaḥ asṛgdohau asṛgdohāḥ
Vocativeasṛgdoha asṛgdohau asṛgdohāḥ
Accusativeasṛgdoham asṛgdohau asṛgdohān
Instrumentalasṛgdohena asṛgdohābhyām asṛgdohaiḥ asṛgdohebhiḥ
Dativeasṛgdohāya asṛgdohābhyām asṛgdohebhyaḥ
Ablativeasṛgdohāt asṛgdohābhyām asṛgdohebhyaḥ
Genitiveasṛgdohasya asṛgdohayoḥ asṛgdohānām
Locativeasṛgdohe asṛgdohayoḥ asṛgdoheṣu

Compound asṛgdoha -

Adverb -asṛgdoham -asṛgdohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria