Declension table of ?asṛṅmaya

Deva

NeuterSingularDualPlural
Nominativeasṛṅmayam asṛṅmaye asṛṅmayāṇi
Vocativeasṛṅmaya asṛṅmaye asṛṅmayāṇi
Accusativeasṛṅmayam asṛṅmaye asṛṅmayāṇi
Instrumentalasṛṅmayeṇa asṛṅmayābhyām asṛṅmayaiḥ
Dativeasṛṅmayāya asṛṅmayābhyām asṛṅmayebhyaḥ
Ablativeasṛṅmayāt asṛṅmayābhyām asṛṅmayebhyaḥ
Genitiveasṛṅmayasya asṛṅmayayoḥ asṛṅmayāṇām
Locativeasṛṅmaye asṛṅmayayoḥ asṛṅmayeṣu

Compound asṛṅmaya -

Adverb -asṛṅmayam -asṛṅmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria