Declension table of ?aryamadatta

Deva

MasculineSingularDualPlural
Nominativearyamadattaḥ aryamadattau aryamadattāḥ
Vocativearyamadatta aryamadattau aryamadattāḥ
Accusativearyamadattam aryamadattau aryamadattān
Instrumentalaryamadattena aryamadattābhyām aryamadattaiḥ aryamadattebhiḥ
Dativearyamadattāya aryamadattābhyām aryamadattebhyaḥ
Ablativearyamadattāt aryamadattābhyām aryamadattebhyaḥ
Genitivearyamadattasya aryamadattayoḥ aryamadattānām
Locativearyamadatte aryamadattayoḥ aryamadatteṣu

Compound aryamadatta -

Adverb -aryamadattam -aryamadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria