Declension table of ?arvākśatā

Deva

FeminineSingularDualPlural
Nominativearvākśatā arvākśate arvākśatāḥ
Vocativearvākśate arvākśate arvākśatāḥ
Accusativearvākśatām arvākśate arvākśatāḥ
Instrumentalarvākśatayā arvākśatābhyām arvākśatābhiḥ
Dativearvākśatāyai arvākśatābhyām arvākśatābhyaḥ
Ablativearvākśatāyāḥ arvākśatābhyām arvākśatābhyaḥ
Genitivearvākśatāyāḥ arvākśatayoḥ arvākśatānām
Locativearvākśatāyām arvākśatayoḥ arvākśatāsu

Adverb -arvākśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria