Declension table of ?arvākcatvāriṃśa

Deva

NeuterSingularDualPlural
Nominativearvākcatvāriṃśam arvākcatvāriṃśe arvākcatvāriṃśāni
Vocativearvākcatvāriṃśa arvākcatvāriṃśe arvākcatvāriṃśāni
Accusativearvākcatvāriṃśam arvākcatvāriṃśe arvākcatvāriṃśāni
Instrumentalarvākcatvāriṃśena arvākcatvāriṃśābhyām arvākcatvāriṃśaiḥ
Dativearvākcatvāriṃśāya arvākcatvāriṃśābhyām arvākcatvāriṃśebhyaḥ
Ablativearvākcatvāriṃśāt arvākcatvāriṃśābhyām arvākcatvāriṃśebhyaḥ
Genitivearvākcatvāriṃśasya arvākcatvāriṃśayoḥ arvākcatvāriṃśānām
Locativearvākcatvāriṃśe arvākcatvāriṃśayoḥ arvākcatvāriṃśeṣu

Compound arvākcatvāriṃśa -

Adverb -arvākcatvāriṃśam -arvākcatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria