Declension table of ?arvākṣaṣṭhā

Deva

FeminineSingularDualPlural
Nominativearvākṣaṣṭhā arvākṣaṣṭhe arvākṣaṣṭhāḥ
Vocativearvākṣaṣṭhe arvākṣaṣṭhe arvākṣaṣṭhāḥ
Accusativearvākṣaṣṭhām arvākṣaṣṭhe arvākṣaṣṭhāḥ
Instrumentalarvākṣaṣṭhayā arvākṣaṣṭhābhyām arvākṣaṣṭhābhiḥ
Dativearvākṣaṣṭhāyai arvākṣaṣṭhābhyām arvākṣaṣṭhābhyaḥ
Ablativearvākṣaṣṭhāyāḥ arvākṣaṣṭhābhyām arvākṣaṣṭhābhyaḥ
Genitivearvākṣaṣṭhāyāḥ arvākṣaṣṭhayoḥ arvākṣaṣṭhānām
Locativearvākṣaṣṭhāyām arvākṣaṣṭhayoḥ arvākṣaṣṭhāsu

Adverb -arvākṣaṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria