Declension table of ?arvāgviṃśā

Deva

FeminineSingularDualPlural
Nominativearvāgviṃśā arvāgviṃśe arvāgviṃśāḥ
Vocativearvāgviṃśe arvāgviṃśe arvāgviṃśāḥ
Accusativearvāgviṃśām arvāgviṃśe arvāgviṃśāḥ
Instrumentalarvāgviṃśayā arvāgviṃśābhyām arvāgviṃśābhiḥ
Dativearvāgviṃśāyai arvāgviṃśābhyām arvāgviṃśābhyaḥ
Ablativearvāgviṃśāyāḥ arvāgviṃśābhyām arvāgviṃśābhyaḥ
Genitivearvāgviṃśāyāḥ arvāgviṃśayoḥ arvāgviṃśānām
Locativearvāgviṃśāyām arvāgviṃśayoḥ arvāgviṃśāsu

Adverb -arvāgviṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria