Declension table of ?arvāgviṃśa

Deva

NeuterSingularDualPlural
Nominativearvāgviṃśam arvāgviṃśe arvāgviṃśāni
Vocativearvāgviṃśa arvāgviṃśe arvāgviṃśāni
Accusativearvāgviṃśam arvāgviṃśe arvāgviṃśāni
Instrumentalarvāgviṃśena arvāgviṃśābhyām arvāgviṃśaiḥ
Dativearvāgviṃśāya arvāgviṃśābhyām arvāgviṃśebhyaḥ
Ablativearvāgviṃśāt arvāgviṃśābhyām arvāgviṃśebhyaḥ
Genitivearvāgviṃśasya arvāgviṃśayoḥ arvāgviṃśānām
Locativearvāgviṃśe arvāgviṃśayoḥ arvāgviṃśeṣu

Compound arvāgviṃśa -

Adverb -arvāgviṃśam -arvāgviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria