Declension table of ?arvāgviṃśa

Deva

MasculineSingularDualPlural
Nominativearvāgviṃśaḥ arvāgviṃśau arvāgviṃśāḥ
Vocativearvāgviṃśa arvāgviṃśau arvāgviṃśāḥ
Accusativearvāgviṃśam arvāgviṃśau arvāgviṃśān
Instrumentalarvāgviṃśena arvāgviṃśābhyām arvāgviṃśaiḥ arvāgviṃśebhiḥ
Dativearvāgviṃśāya arvāgviṃśābhyām arvāgviṃśebhyaḥ
Ablativearvāgviṃśāt arvāgviṃśābhyām arvāgviṃśebhyaḥ
Genitivearvāgviṃśasya arvāgviṃśayoḥ arvāgviṃśānām
Locativearvāgviṃśe arvāgviṃśayoḥ arvāgviṃśeṣu

Compound arvāgviṃśa -

Adverb -arvāgviṃśam -arvāgviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria