Declension table of ?arūpavatā

Deva

FeminineSingularDualPlural
Nominativearūpavatā arūpavate arūpavatāḥ
Vocativearūpavate arūpavate arūpavatāḥ
Accusativearūpavatām arūpavate arūpavatāḥ
Instrumentalarūpavatayā arūpavatābhyām arūpavatābhiḥ
Dativearūpavatāyai arūpavatābhyām arūpavatābhyaḥ
Ablativearūpavatāyāḥ arūpavatābhyām arūpavatābhyaḥ
Genitivearūpavatāyāḥ arūpavatayoḥ arūpavatānām
Locativearūpavatāyām arūpavatayoḥ arūpavatāsu

Adverb -arūpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria