Declension table of ?arūpajñā

Deva

FeminineSingularDualPlural
Nominativearūpajñā arūpajñe arūpajñāḥ
Vocativearūpajñe arūpajñe arūpajñāḥ
Accusativearūpajñām arūpajñe arūpajñāḥ
Instrumentalarūpajñayā arūpajñābhyām arūpajñābhiḥ
Dativearūpajñāyai arūpajñābhyām arūpajñābhyaḥ
Ablativearūpajñāyāḥ arūpajñābhyām arūpajñābhyaḥ
Genitivearūpajñāyāḥ arūpajñayoḥ arūpajñānām
Locativearūpajñāyām arūpajñayoḥ arūpajñāsu

Adverb -arūpajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria