Declension table of ?arutahanu

Deva

MasculineSingularDualPlural
Nominativearutahanuḥ arutahanū arutahanavaḥ
Vocativearutahano arutahanū arutahanavaḥ
Accusativearutahanum arutahanū arutahanūn
Instrumentalarutahanunā arutahanubhyām arutahanubhiḥ
Dativearutahanave arutahanubhyām arutahanubhyaḥ
Ablativearutahanoḥ arutahanubhyām arutahanubhyaḥ
Genitivearutahanoḥ arutahanvoḥ arutahanūnām
Locativearutahanau arutahanvoḥ arutahanuṣu

Compound arutahanu -

Adverb -arutahanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria