Declension table of ?arundhatīsahacara

Deva

MasculineSingularDualPlural
Nominativearundhatīsahacaraḥ arundhatīsahacarau arundhatīsahacarāḥ
Vocativearundhatīsahacara arundhatīsahacarau arundhatīsahacarāḥ
Accusativearundhatīsahacaram arundhatīsahacarau arundhatīsahacarān
Instrumentalarundhatīsahacareṇa arundhatīsahacarābhyām arundhatīsahacaraiḥ arundhatīsahacarebhiḥ
Dativearundhatīsahacarāya arundhatīsahacarābhyām arundhatīsahacarebhyaḥ
Ablativearundhatīsahacarāt arundhatīsahacarābhyām arundhatīsahacarebhyaḥ
Genitivearundhatīsahacarasya arundhatīsahacarayoḥ arundhatīsahacarāṇām
Locativearundhatīsahacare arundhatīsahacarayoḥ arundhatīsahacareṣu

Compound arundhatīsahacara -

Adverb -arundhatīsahacaram -arundhatīsahacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria