Declension table of ?aruṇodayasaptamī

Deva

FeminineSingularDualPlural
Nominativearuṇodayasaptamī aruṇodayasaptamyau aruṇodayasaptamyaḥ
Vocativearuṇodayasaptami aruṇodayasaptamyau aruṇodayasaptamyaḥ
Accusativearuṇodayasaptamīm aruṇodayasaptamyau aruṇodayasaptamīḥ
Instrumentalaruṇodayasaptamyā aruṇodayasaptamībhyām aruṇodayasaptamībhiḥ
Dativearuṇodayasaptamyai aruṇodayasaptamībhyām aruṇodayasaptamībhyaḥ
Ablativearuṇodayasaptamyāḥ aruṇodayasaptamībhyām aruṇodayasaptamībhyaḥ
Genitivearuṇodayasaptamyāḥ aruṇodayasaptamyoḥ aruṇodayasaptamīnām
Locativearuṇodayasaptamyām aruṇodayasaptamyoḥ aruṇodayasaptamīṣu

Compound aruṇodayasaptami - aruṇodayasaptamī -

Adverb -aruṇodayasaptami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria