Declension table of ?aruṇapuṣpa

Deva

NeuterSingularDualPlural
Nominativearuṇapuṣpam aruṇapuṣpe aruṇapuṣpāṇi
Vocativearuṇapuṣpa aruṇapuṣpe aruṇapuṣpāṇi
Accusativearuṇapuṣpam aruṇapuṣpe aruṇapuṣpāṇi
Instrumentalaruṇapuṣpeṇa aruṇapuṣpābhyām aruṇapuṣpaiḥ
Dativearuṇapuṣpāya aruṇapuṣpābhyām aruṇapuṣpebhyaḥ
Ablativearuṇapuṣpāt aruṇapuṣpābhyām aruṇapuṣpebhyaḥ
Genitivearuṇapuṣpasya aruṇapuṣpayoḥ aruṇapuṣpāṇām
Locativearuṇapuṣpe aruṇapuṣpayoḥ aruṇapuṣpeṣu

Compound aruṇapuṣpa -

Adverb -aruṇapuṣpam -aruṇapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria