Declension table of ?aruṇakara

Deva

MasculineSingularDualPlural
Nominativearuṇakaraḥ aruṇakarau aruṇakarāḥ
Vocativearuṇakara aruṇakarau aruṇakarāḥ
Accusativearuṇakaram aruṇakarau aruṇakarān
Instrumentalaruṇakareṇa aruṇakarābhyām aruṇakaraiḥ aruṇakarebhiḥ
Dativearuṇakarāya aruṇakarābhyām aruṇakarebhyaḥ
Ablativearuṇakarāt aruṇakarābhyām aruṇakarebhyaḥ
Genitivearuṇakarasya aruṇakarayoḥ aruṇakarāṇām
Locativearuṇakare aruṇakarayoḥ aruṇakareṣu

Compound aruṇakara -

Adverb -aruṇakaram -aruṇakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria