Declension table of ?aruṇakamala

Deva

NeuterSingularDualPlural
Nominativearuṇakamalam aruṇakamale aruṇakamalāni
Vocativearuṇakamala aruṇakamale aruṇakamalāni
Accusativearuṇakamalam aruṇakamale aruṇakamalāni
Instrumentalaruṇakamalena aruṇakamalābhyām aruṇakamalaiḥ
Dativearuṇakamalāya aruṇakamalābhyām aruṇakamalebhyaḥ
Ablativearuṇakamalāt aruṇakamalābhyām aruṇakamalebhyaḥ
Genitivearuṇakamalasya aruṇakamalayoḥ aruṇakamalānām
Locativearuṇakamale aruṇakamalayoḥ aruṇakamaleṣu

Compound aruṇakamala -

Adverb -aruṇakamalam -aruṇakamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria