Declension table of ?aruṇadatta

Deva

MasculineSingularDualPlural
Nominativearuṇadattaḥ aruṇadattau aruṇadattāḥ
Vocativearuṇadatta aruṇadattau aruṇadattāḥ
Accusativearuṇadattam aruṇadattau aruṇadattān
Instrumentalaruṇadattena aruṇadattābhyām aruṇadattaiḥ aruṇadattebhiḥ
Dativearuṇadattāya aruṇadattābhyām aruṇadattebhyaḥ
Ablativearuṇadattāt aruṇadattābhyām aruṇadattebhyaḥ
Genitivearuṇadattasya aruṇadattayoḥ aruṇadattānām
Locativearuṇadatte aruṇadattayoḥ aruṇadatteṣu

Compound aruṇadatta -

Adverb -aruṇadattam -aruṇadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria