Declension table of ?aruṇacūḍa

Deva

MasculineSingularDualPlural
Nominativearuṇacūḍaḥ aruṇacūḍau aruṇacūḍāḥ
Vocativearuṇacūḍa aruṇacūḍau aruṇacūḍāḥ
Accusativearuṇacūḍam aruṇacūḍau aruṇacūḍān
Instrumentalaruṇacūḍena aruṇacūḍābhyām aruṇacūḍaiḥ aruṇacūḍebhiḥ
Dativearuṇacūḍāya aruṇacūḍābhyām aruṇacūḍebhyaḥ
Ablativearuṇacūḍāt aruṇacūḍābhyām aruṇacūḍebhyaḥ
Genitivearuṇacūḍasya aruṇacūḍayoḥ aruṇacūḍānām
Locativearuṇacūḍe aruṇacūḍayoḥ aruṇacūḍeṣu

Compound aruṇacūḍa -

Adverb -aruṇacūḍam -aruṇacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria