Declension table of ?arthaśālinī

Deva

FeminineSingularDualPlural
Nominativearthaśālinī arthaśālinyau arthaśālinyaḥ
Vocativearthaśālini arthaśālinyau arthaśālinyaḥ
Accusativearthaśālinīm arthaśālinyau arthaśālinīḥ
Instrumentalarthaśālinyā arthaśālinībhyām arthaśālinībhiḥ
Dativearthaśālinyai arthaśālinībhyām arthaśālinībhyaḥ
Ablativearthaśālinyāḥ arthaśālinībhyām arthaśālinībhyaḥ
Genitivearthaśālinyāḥ arthaśālinyoḥ arthaśālinīnām
Locativearthaśālinyām arthaśālinyoḥ arthaśālinīṣu

Compound arthaśālini - arthaśālinī -

Adverb -arthaśālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria