Declension table of ?arthayukti

Deva

FeminineSingularDualPlural
Nominativearthayuktiḥ arthayuktī arthayuktayaḥ
Vocativearthayukte arthayuktī arthayuktayaḥ
Accusativearthayuktim arthayuktī arthayuktīḥ
Instrumentalarthayuktyā arthayuktibhyām arthayuktibhiḥ
Dativearthayuktyai arthayuktaye arthayuktibhyām arthayuktibhyaḥ
Ablativearthayuktyāḥ arthayukteḥ arthayuktibhyām arthayuktibhyaḥ
Genitivearthayuktyāḥ arthayukteḥ arthayuktyoḥ arthayuktīnām
Locativearthayuktyām arthayuktau arthayuktyoḥ arthayuktiṣu

Compound arthayukti -

Adverb -arthayukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria