Declension table of ?arthayogya

Deva

MasculineSingularDualPlural
Nominativearthayogyaḥ arthayogyau arthayogyāḥ
Vocativearthayogya arthayogyau arthayogyāḥ
Accusativearthayogyam arthayogyau arthayogyān
Instrumentalarthayogyena arthayogyābhyām arthayogyaiḥ arthayogyebhiḥ
Dativearthayogyāya arthayogyābhyām arthayogyebhyaḥ
Ablativearthayogyāt arthayogyābhyām arthayogyebhyaḥ
Genitivearthayogyasya arthayogyayoḥ arthayogyānām
Locativearthayogye arthayogyayoḥ arthayogyeṣu

Compound arthayogya -

Adverb -arthayogyam -arthayogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria