Declension table of ?arthavyayasaha

Deva

NeuterSingularDualPlural
Nominativearthavyayasaham arthavyayasahe arthavyayasahāni
Vocativearthavyayasaha arthavyayasahe arthavyayasahāni
Accusativearthavyayasaham arthavyayasahe arthavyayasahāni
Instrumentalarthavyayasahena arthavyayasahābhyām arthavyayasahaiḥ
Dativearthavyayasahāya arthavyayasahābhyām arthavyayasahebhyaḥ
Ablativearthavyayasahāt arthavyayasahābhyām arthavyayasahebhyaḥ
Genitivearthavyayasahasya arthavyayasahayoḥ arthavyayasahānām
Locativearthavyayasahe arthavyayasahayoḥ arthavyayasaheṣu

Compound arthavyayasaha -

Adverb -arthavyayasaham -arthavyayasahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria