Declension table of ?arthavināśa

Deva

MasculineSingularDualPlural
Nominativearthavināśaḥ arthavināśau arthavināśāḥ
Vocativearthavināśa arthavināśau arthavināśāḥ
Accusativearthavināśam arthavināśau arthavināśān
Instrumentalarthavināśena arthavināśābhyām arthavināśaiḥ arthavināśebhiḥ
Dativearthavināśāya arthavināśābhyām arthavināśebhyaḥ
Ablativearthavināśāt arthavināśābhyām arthavināśebhyaḥ
Genitivearthavināśasya arthavināśayoḥ arthavināśānām
Locativearthavināśe arthavināśayoḥ arthavināśeṣu

Compound arthavināśa -

Adverb -arthavināśam -arthavināśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria