Declension table of ?arthavidā

Deva

FeminineSingularDualPlural
Nominativearthavidā arthavide arthavidāḥ
Vocativearthavide arthavide arthavidāḥ
Accusativearthavidām arthavide arthavidāḥ
Instrumentalarthavidayā arthavidābhyām arthavidābhiḥ
Dativearthavidāyai arthavidābhyām arthavidābhyaḥ
Ablativearthavidāyāḥ arthavidābhyām arthavidābhyaḥ
Genitivearthavidāyāḥ arthavidayoḥ arthavidānām
Locativearthavidāyām arthavidayoḥ arthavidāsu

Adverb -arthavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria