Declension table of ?arthavarman

Deva

MasculineSingularDualPlural
Nominativearthavarmā arthavarmāṇau arthavarmāṇaḥ
Vocativearthavarman arthavarmāṇau arthavarmāṇaḥ
Accusativearthavarmāṇam arthavarmāṇau arthavarmaṇaḥ
Instrumentalarthavarmaṇā arthavarmabhyām arthavarmabhiḥ
Dativearthavarmaṇe arthavarmabhyām arthavarmabhyaḥ
Ablativearthavarmaṇaḥ arthavarmabhyām arthavarmabhyaḥ
Genitivearthavarmaṇaḥ arthavarmaṇoḥ arthavarmaṇām
Locativearthavarmaṇi arthavarmaṇoḥ arthavarmasu

Compound arthavarma -

Adverb -arthavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria