Declension table of ?arthatṛṣṇā

Deva

FeminineSingularDualPlural
Nominativearthatṛṣṇā arthatṛṣṇe arthatṛṣṇāḥ
Vocativearthatṛṣṇe arthatṛṣṇe arthatṛṣṇāḥ
Accusativearthatṛṣṇām arthatṛṣṇe arthatṛṣṇāḥ
Instrumentalarthatṛṣṇayā arthatṛṣṇābhyām arthatṛṣṇābhiḥ
Dativearthatṛṣṇāyai arthatṛṣṇābhyām arthatṛṣṇābhyaḥ
Ablativearthatṛṣṇāyāḥ arthatṛṣṇābhyām arthatṛṣṇābhyaḥ
Genitivearthatṛṣṇāyāḥ arthatṛṣṇayoḥ arthatṛṣṇānām
Locativearthatṛṣṇāyām arthatṛṣṇayoḥ arthatṛṣṇāsu

Adverb -arthatṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria