Declension table of ?arthasiddha

Deva

MasculineSingularDualPlural
Nominativearthasiddhaḥ arthasiddhau arthasiddhāḥ
Vocativearthasiddha arthasiddhau arthasiddhāḥ
Accusativearthasiddham arthasiddhau arthasiddhān
Instrumentalarthasiddhena arthasiddhābhyām arthasiddhaiḥ arthasiddhebhiḥ
Dativearthasiddhāya arthasiddhābhyām arthasiddhebhyaḥ
Ablativearthasiddhāt arthasiddhābhyām arthasiddhebhyaḥ
Genitivearthasiddhasya arthasiddhayoḥ arthasiddhānām
Locativearthasiddhe arthasiddhayoḥ arthasiddheṣu

Compound arthasiddha -

Adverb -arthasiddham -arthasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria