Declension table of ?arthasambhava

Deva

NeuterSingularDualPlural
Nominativearthasambhavam arthasambhave arthasambhavāni
Vocativearthasambhava arthasambhave arthasambhavāni
Accusativearthasambhavam arthasambhave arthasambhavāni
Instrumentalarthasambhavena arthasambhavābhyām arthasambhavaiḥ
Dativearthasambhavāya arthasambhavābhyām arthasambhavebhyaḥ
Ablativearthasambhavāt arthasambhavābhyām arthasambhavebhyaḥ
Genitivearthasambhavasya arthasambhavayoḥ arthasambhavānām
Locativearthasambhave arthasambhavayoḥ arthasambhaveṣu

Compound arthasambhava -

Adverb -arthasambhavam -arthasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria