Declension table of ?arthasādhana

Deva

NeuterSingularDualPlural
Nominativearthasādhanam arthasādhane arthasādhanāni
Vocativearthasādhana arthasādhane arthasādhanāni
Accusativearthasādhanam arthasādhane arthasādhanāni
Instrumentalarthasādhanena arthasādhanābhyām arthasādhanaiḥ
Dativearthasādhanāya arthasādhanābhyām arthasādhanebhyaḥ
Ablativearthasādhanāt arthasādhanābhyām arthasādhanebhyaḥ
Genitivearthasādhanasya arthasādhanayoḥ arthasādhanānām
Locativearthasādhane arthasādhanayoḥ arthasādhaneṣu

Compound arthasādhana -

Adverb -arthasādhanam -arthasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria