Declension table of ?arthasandeha

Deva

MasculineSingularDualPlural
Nominativearthasandehaḥ arthasandehau arthasandehāḥ
Vocativearthasandeha arthasandehau arthasandehāḥ
Accusativearthasandeham arthasandehau arthasandehān
Instrumentalarthasandehena arthasandehābhyām arthasandehaiḥ arthasandehebhiḥ
Dativearthasandehāya arthasandehābhyām arthasandehebhyaḥ
Ablativearthasandehāt arthasandehābhyām arthasandehebhyaḥ
Genitivearthasandehasya arthasandehayoḥ arthasandehānām
Locativearthasandehe arthasandehayoḥ arthasandeheṣu

Compound arthasandeha -

Adverb -arthasandeham -arthasandehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria