Declension table of ?arthapūrvakā

Deva

FeminineSingularDualPlural
Nominativearthapūrvakā arthapūrvake arthapūrvakāḥ
Vocativearthapūrvake arthapūrvake arthapūrvakāḥ
Accusativearthapūrvakām arthapūrvake arthapūrvakāḥ
Instrumentalarthapūrvakayā arthapūrvakābhyām arthapūrvakābhiḥ
Dativearthapūrvakāyai arthapūrvakābhyām arthapūrvakābhyaḥ
Ablativearthapūrvakāyāḥ arthapūrvakābhyām arthapūrvakābhyaḥ
Genitivearthapūrvakāyāḥ arthapūrvakayoḥ arthapūrvakāṇām
Locativearthapūrvakāyām arthapūrvakayoḥ arthapūrvakāsu

Adverb -arthapūrvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria