Declension table of ?arthapūrvaka

Deva

NeuterSingularDualPlural
Nominativearthapūrvakam arthapūrvake arthapūrvakāṇi
Vocativearthapūrvaka arthapūrvake arthapūrvakāṇi
Accusativearthapūrvakam arthapūrvake arthapūrvakāṇi
Instrumentalarthapūrvakeṇa arthapūrvakābhyām arthapūrvakaiḥ
Dativearthapūrvakāya arthapūrvakābhyām arthapūrvakebhyaḥ
Ablativearthapūrvakāt arthapūrvakābhyām arthapūrvakebhyaḥ
Genitivearthapūrvakasya arthapūrvakayoḥ arthapūrvakāṇām
Locativearthapūrvake arthapūrvakayoḥ arthapūrvakeṣu

Compound arthapūrvaka -

Adverb -arthapūrvakam -arthapūrvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria