Declension table of ?arthapunarukta

Deva

NeuterSingularDualPlural
Nominativearthapunaruktam arthapunarukte arthapunaruktāni
Vocativearthapunarukta arthapunarukte arthapunaruktāni
Accusativearthapunaruktam arthapunarukte arthapunaruktāni
Instrumentalarthapunaruktena arthapunaruktābhyām arthapunaruktaiḥ
Dativearthapunaruktāya arthapunaruktābhyām arthapunaruktebhyaḥ
Ablativearthapunaruktāt arthapunaruktābhyām arthapunaruktebhyaḥ
Genitivearthapunaruktasya arthapunaruktayoḥ arthapunaruktānām
Locativearthapunarukte arthapunaruktayoḥ arthapunarukteṣu

Compound arthapunarukta -

Adverb -arthapunaruktam -arthapunaruktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria