Declension table of ?arthaprayoga

Deva

MasculineSingularDualPlural
Nominativearthaprayogaḥ arthaprayogau arthaprayogāḥ
Vocativearthaprayoga arthaprayogau arthaprayogāḥ
Accusativearthaprayogam arthaprayogau arthaprayogān
Instrumentalarthaprayogeṇa arthaprayogābhyām arthaprayogaiḥ arthaprayogebhiḥ
Dativearthaprayogāya arthaprayogābhyām arthaprayogebhyaḥ
Ablativearthaprayogāt arthaprayogābhyām arthaprayogebhyaḥ
Genitivearthaprayogasya arthaprayogayoḥ arthaprayogāṇām
Locativearthaprayoge arthaprayogayoḥ arthaprayogeṣu

Compound arthaprayoga -

Adverb -arthaprayogam -arthaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria