Declension table of ?arthaparigrahā

Deva

FeminineSingularDualPlural
Nominativearthaparigrahā arthaparigrahe arthaparigrahāḥ
Vocativearthaparigrahe arthaparigrahe arthaparigrahāḥ
Accusativearthaparigrahām arthaparigrahe arthaparigrahāḥ
Instrumentalarthaparigrahayā arthaparigrahābhyām arthaparigrahābhiḥ
Dativearthaparigrahāyai arthaparigrahābhyām arthaparigrahābhyaḥ
Ablativearthaparigrahāyāḥ arthaparigrahābhyām arthaparigrahābhyaḥ
Genitivearthaparigrahāyāḥ arthaparigrahayoḥ arthaparigrahāṇām
Locativearthaparigrahāyām arthaparigrahayoḥ arthaparigrahāsu

Adverb -arthaparigraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria