Declension table of ?arthaparigraha

Deva

MasculineSingularDualPlural
Nominativearthaparigrahaḥ arthaparigrahau arthaparigrahāḥ
Vocativearthaparigraha arthaparigrahau arthaparigrahāḥ
Accusativearthaparigraham arthaparigrahau arthaparigrahān
Instrumentalarthaparigraheṇa arthaparigrahābhyām arthaparigrahaiḥ arthaparigrahebhiḥ
Dativearthaparigrahāya arthaparigrahābhyām arthaparigrahebhyaḥ
Ablativearthaparigrahāt arthaparigrahābhyām arthaparigrahebhyaḥ
Genitivearthaparigrahasya arthaparigrahayoḥ arthaparigrahāṇām
Locativearthaparigrahe arthaparigrahayoḥ arthaparigraheṣu

Compound arthaparigraha -

Adverb -arthaparigraham -arthaparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria