Declension table of ?arthamaya

Deva

NeuterSingularDualPlural
Nominativearthamayam arthamaye arthamayāni
Vocativearthamaya arthamaye arthamayāni
Accusativearthamayam arthamaye arthamayāni
Instrumentalarthamayena arthamayābhyām arthamayaiḥ
Dativearthamayāya arthamayābhyām arthamayebhyaḥ
Ablativearthamayāt arthamayābhyām arthamayebhyaḥ
Genitivearthamayasya arthamayayoḥ arthamayānām
Locativearthamaye arthamayayoḥ arthamayeṣu

Compound arthamaya -

Adverb -arthamayam -arthamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria