Declension table of ?arthamatta

Deva

NeuterSingularDualPlural
Nominativearthamattam arthamatte arthamattāni
Vocativearthamatta arthamatte arthamattāni
Accusativearthamattam arthamatte arthamattāni
Instrumentalarthamattena arthamattābhyām arthamattaiḥ
Dativearthamattāya arthamattābhyām arthamattebhyaḥ
Ablativearthamattāt arthamattābhyām arthamattebhyaḥ
Genitivearthamattasya arthamattayoḥ arthamattānām
Locativearthamatte arthamattayoḥ arthamatteṣu

Compound arthamatta -

Adverb -arthamattam -arthamattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria