Declension table of ?arthakṛtā

Deva

FeminineSingularDualPlural
Nominativearthakṛtā arthakṛte arthakṛtāḥ
Vocativearthakṛte arthakṛte arthakṛtāḥ
Accusativearthakṛtām arthakṛte arthakṛtāḥ
Instrumentalarthakṛtayā arthakṛtābhyām arthakṛtābhiḥ
Dativearthakṛtāyai arthakṛtābhyām arthakṛtābhyaḥ
Ablativearthakṛtāyāḥ arthakṛtābhyām arthakṛtābhyaḥ
Genitivearthakṛtāyāḥ arthakṛtayoḥ arthakṛtānām
Locativearthakṛtāyām arthakṛtayoḥ arthakṛtāsu

Adverb -arthakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria