Declension table of ?arthajña

Deva

NeuterSingularDualPlural
Nominativearthajñam arthajñe arthajñāni
Vocativearthajña arthajñe arthajñāni
Accusativearthajñam arthajñe arthajñāni
Instrumentalarthajñena arthajñābhyām arthajñaiḥ
Dativearthajñāya arthajñābhyām arthajñebhyaḥ
Ablativearthajñāt arthajñābhyām arthajñebhyaḥ
Genitivearthajñasya arthajñayoḥ arthajñānām
Locativearthajñe arthajñayoḥ arthajñeṣu

Compound arthajña -

Adverb -arthajñam -arthajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria