Declension table of ?arthajña

Deva

MasculineSingularDualPlural
Nominativearthajñaḥ arthajñau arthajñāḥ
Vocativearthajña arthajñau arthajñāḥ
Accusativearthajñam arthajñau arthajñān
Instrumentalarthajñena arthajñābhyām arthajñaiḥ arthajñebhiḥ
Dativearthajñāya arthajñābhyām arthajñebhyaḥ
Ablativearthajñāt arthajñābhyām arthajñebhyaḥ
Genitivearthajñasya arthajñayoḥ arthajñānām
Locativearthajñe arthajñayoḥ arthajñeṣu

Compound arthajña -

Adverb -arthajñam -arthajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria