Declension table of ?arthaikya

Deva

NeuterSingularDualPlural
Nominativearthaikyam arthaikye arthaikyāni
Vocativearthaikya arthaikye arthaikyāni
Accusativearthaikyam arthaikye arthaikyāni
Instrumentalarthaikyena arthaikyābhyām arthaikyaiḥ
Dativearthaikyāya arthaikyābhyām arthaikyebhyaḥ
Ablativearthaikyāt arthaikyābhyām arthaikyebhyaḥ
Genitivearthaikyasya arthaikyayoḥ arthaikyānām
Locativearthaikye arthaikyayoḥ arthaikyeṣu

Compound arthaikya -

Adverb -arthaikyam -arthaikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria