Declension table of ?arthahāriṇī

Deva

FeminineSingularDualPlural
Nominativearthahāriṇī arthahāriṇyau arthahāriṇyaḥ
Vocativearthahāriṇi arthahāriṇyau arthahāriṇyaḥ
Accusativearthahāriṇīm arthahāriṇyau arthahāriṇīḥ
Instrumentalarthahāriṇyā arthahāriṇībhyām arthahāriṇībhiḥ
Dativearthahāriṇyai arthahāriṇībhyām arthahāriṇībhyaḥ
Ablativearthahāriṇyāḥ arthahāriṇībhyām arthahāriṇībhyaḥ
Genitivearthahāriṇyāḥ arthahāriṇyoḥ arthahāriṇīnām
Locativearthahāriṇyām arthahāriṇyoḥ arthahāriṇīṣu

Compound arthahāriṇi - arthahāriṇī -

Adverb -arthahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria