Declension table of ?arthadāna

Deva

NeuterSingularDualPlural
Nominativearthadānam arthadāne arthadānāni
Vocativearthadāna arthadāne arthadānāni
Accusativearthadānam arthadāne arthadānāni
Instrumentalarthadānena arthadānābhyām arthadānaiḥ
Dativearthadānāya arthadānābhyām arthadānebhyaḥ
Ablativearthadānāt arthadānābhyām arthadānebhyaḥ
Genitivearthadānasya arthadānayoḥ arthadānānām
Locativearthadāne arthadānayoḥ arthadāneṣu

Compound arthadāna -

Adverb -arthadānam -arthadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria