Declension table of ?arthabhāj

Deva

MasculineSingularDualPlural
Nominativearthabhāk arthabhājau arthabhājaḥ
Vocativearthabhāk arthabhājau arthabhājaḥ
Accusativearthabhājam arthabhājau arthabhājaḥ
Instrumentalarthabhājā arthabhāgbhyām arthabhāgbhiḥ
Dativearthabhāje arthabhāgbhyām arthabhāgbhyaḥ
Ablativearthabhājaḥ arthabhāgbhyām arthabhāgbhyaḥ
Genitivearthabhājaḥ arthabhājoḥ arthabhājām
Locativearthabhāji arthabhājoḥ arthabhākṣu

Compound arthabhāk -

Adverb -arthabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria