Declension table of ?arthabhṛtā

Deva

FeminineSingularDualPlural
Nominativearthabhṛtā arthabhṛte arthabhṛtāḥ
Vocativearthabhṛte arthabhṛte arthabhṛtāḥ
Accusativearthabhṛtām arthabhṛte arthabhṛtāḥ
Instrumentalarthabhṛtayā arthabhṛtābhyām arthabhṛtābhiḥ
Dativearthabhṛtāyai arthabhṛtābhyām arthabhṛtābhyaḥ
Ablativearthabhṛtāyāḥ arthabhṛtābhyām arthabhṛtābhyaḥ
Genitivearthabhṛtāyāḥ arthabhṛtayoḥ arthabhṛtānām
Locativearthabhṛtāyām arthabhṛtayoḥ arthabhṛtāsu

Adverb -arthabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria