Declension table of ?arthabandha

Deva

MasculineSingularDualPlural
Nominativearthabandhaḥ arthabandhau arthabandhāḥ
Vocativearthabandha arthabandhau arthabandhāḥ
Accusativearthabandham arthabandhau arthabandhān
Instrumentalarthabandhena arthabandhābhyām arthabandhaiḥ arthabandhebhiḥ
Dativearthabandhāya arthabandhābhyām arthabandhebhyaḥ
Ablativearthabandhāt arthabandhābhyām arthabandhebhyaḥ
Genitivearthabandhasya arthabandhayoḥ arthabandhānām
Locativearthabandhe arthabandhayoḥ arthabandheṣu

Compound arthabandha -

Adverb -arthabandham -arthabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria