Declension table of ?arthārthatattvajñā

Deva

FeminineSingularDualPlural
Nominativearthārthatattvajñā arthārthatattvajñe arthārthatattvajñāḥ
Vocativearthārthatattvajñe arthārthatattvajñe arthārthatattvajñāḥ
Accusativearthārthatattvajñām arthārthatattvajñe arthārthatattvajñāḥ
Instrumentalarthārthatattvajñayā arthārthatattvajñābhyām arthārthatattvajñābhiḥ
Dativearthārthatattvajñāyai arthārthatattvajñābhyām arthārthatattvajñābhyaḥ
Ablativearthārthatattvajñāyāḥ arthārthatattvajñābhyām arthārthatattvajñābhyaḥ
Genitivearthārthatattvajñāyāḥ arthārthatattvajñayoḥ arthārthatattvajñānām
Locativearthārthatattvajñāyām arthārthatattvajñayoḥ arthārthatattvajñāsu

Adverb -arthārthatattvajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria