Declension table of ?arthānvitā

Deva

FeminineSingularDualPlural
Nominativearthānvitā arthānvite arthānvitāḥ
Vocativearthānvite arthānvite arthānvitāḥ
Accusativearthānvitām arthānvite arthānvitāḥ
Instrumentalarthānvitayā arthānvitābhyām arthānvitābhiḥ
Dativearthānvitāyai arthānvitābhyām arthānvitābhyaḥ
Ablativearthānvitāyāḥ arthānvitābhyām arthānvitābhyaḥ
Genitivearthānvitāyāḥ arthānvitayoḥ arthānvitānām
Locativearthānvitāyām arthānvitayoḥ arthānvitāsu

Adverb -arthānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria